pUiNa-maa vama-na kI
kivataAaoM ka saMga`h



mauKpRYz

AamauK

saamanao ijald sao

pICo ijald sao

kivata saUcaI

ilaip Da]nalaaoD




 
      

 

 

iksa k,dr

iksa k,dr AadmaI
AadmaI sao Alaga haota hO
ek vaao jaao marto hOM
bahumaMij,alaI [maartaoM pr
AaOr dUsaro vaao
ijanako pOraoM tlao ja,maIna hI nahIM
ek vaao ijanhoM #,vaaihSa hO
Aasamaana CUnao kI
AaOr dUsaro vaao
jaao tlaaSato hOM mau+IBar Aasamaana
ek kI yaad maoM jalatI hOM hja,araoM maSaalaoM
Saaok saMdoSa gaĐUjato hOM AMtirxa maoM

dUsaro kI maaĐ caupcaap ZMk dotI hO ]saka caohra
AaOr for laotI hO maĐuh
ik kao[- AaĐsaU na igaro caohro pr
iksaka naama kubaa-naI hOĆ
kaOna laD, rha hOĆ
iksa Qama- ko ilayaoĆ
kao[- nahIM ZĐUZ rha hO sa%ya yahaĐ
saba hOM Apnao–Apnao svaaqaao-M maoM AMQao
AaOr ~st hOM ApnaI hI banaayaI ]laJanaaoM sao
@yaaoM ik samaya hI nahIM
AaOr na saMskar [nhoM Qama-ga`MQa pZ,nao ko
@yaaoM yaad rhta hO isaf- laD,naa¸ AaOr hiqayaanaa
hr Qama- nao isaf- p`oma isaKayaa hO
mau{,I maoM Aasamaana mat samaoTao¸ daostŃ
Aasamaana iksaI ka haota nahIM
ja,maIna kao panaI dao
isaf- dao gaja, ja,maIna
AaOr ek $h
jaao rhtI hO saaqa
janma janmaaMtrŃ
tlaaSa isaf- ]saI kI haonaI caaihyao.

© pUiNa-maa vama-na

    
Hosted by www.Geocities.ws

1